You are on page 1of 5

==+++++++==

:
:

:
|

|| ||

hira\`NyavarNaa~M\_ hari\`Nii~M su\_varNaraja\_tasra\`jaa~M |


cha\_ndraa~M hi\_raNma\`yii~M la\_kShmii~M jaata\`vedo ma\_ aa va\`ha ||
Hiraya varnm harim suvarna-rajata-srajm
Chandrm hiranmaym lakshmm jatavedo ma avaha|(1)
|

|| ||
taaM ma\_ aa va\`ha jaatavedo la\_kShmiimana\`pagaa\_minii\`m |
yasyaa\_~M hira\`NyaM vi\_ndeyaM\_ gaamashwaM\_ puru\`Shaana\_haM ||
Tm ma vaha jtavedo lakhmm anapa gminm
Yasym hirayam vindeyam gm avam puruhn aham|| (2)
|

|| ||
a\_shwa\_puurvaaM ra\`thama\_dhyaaM ha\_stinaa\`dapra\_bodhi\`niim |
shriyaM\` de\_viimupa\`hwaye\_ shriirmaa\` de\_vii ju\`Shataam ||
Ahwa-prvm ratha-madhym hasti nda prabdhinm
hriyam devm upahvaye hrr ma devr jushatm| (3)
|
|| ||
kaa~M so\_smi\_taaM hira\`Nyapraa\_kaaraaM\` aa\_rdraam jwala\`ntiiM tR^i\_ptaaM
ta\_rpaya\`ntiim |
pa\_dme\_ sthi\_taaM pa\_dmavarNaa\`m taa~M i\_hopa\` hwaye\_ shriya\`m ||
Km ssmitm hiranya prkrm rdrm jvalantm triptm tarpayantm
Padme sthitm padma-varnm tmihpahvaye hriyam|| (4)
|
|| ||
cha\_ndraaM pra\`bhaa\_saaM ya\_shasaa\_ jwala\`ntii\_m shriyam\` lo\_ke de\_vaj
u\`ShTaamudaa\_raam |
taaM pa\_dmane\`miiM\_ shara\`Na\_mahaM prapa\`dye ala\_kSmiirme\` nashyataaM\_
tvaaM vR^i\`Ne ||
Chandrm prabhsm yahas jvalantm hriyam lke deva justm udrm
Tm padminim-m saranam aham prapadye alakshmr me nayatm tvm vrne| (5)

|| ||
aa\_di\_tyava\`rNe\_ tapa\_so.adhi\`jaa\_to vana\_spati\_stava\` vR^i\_kSho.atha
bi\_lvaH |
tasya\_ phalaani\_ tapa\_saa nu\`dantu maa yaanta\`raaa\_ yaashcha\` baa\_hyaa a
\`lakShmiiH ||
ditya varne tapas dhijt vanaspatis tava vriksh tha bilvah
Tasya phalani taps nudantu mayntarys cha bhya alakshmh|| (6)
|

|| ||

upai\`tu maaM de\`vasakhaH kii\_rtishcha\` maNi\`naa sa\_ha |


praa\_du\_rbhuu\_to.asmi\` raaShTre\_.asmin kii\_rtimR^i\`ddhiM da\_daatu\` me |
|
Upaitu mm deva-sakah krtis cha manin saha
Prdr bht smi rashtre smin krtim riddhim dadtu me| (7)
|
|| ||
kShutpi\`paa\_saama\`laaM jye\_ShThaaM a\`la\_kSmiiM naasha\`yaa\_myaha\`m |
abhuu\`ti\_masamR^iddhi\_M cha sarvaaM\_ nirNu\`da me\_ gR^ihaa\`t ||
Kshut pips-amalm jyesthm alakshmm nshaymy aham
Abhtim asamriddhim cha sarvn nirnuda me grihat|| (8)
|
|| ||
gandha\`dwaa\_raaM du\`raadha\_rShaaM ni\_tyapu\`ShTaaM karii\_ShiNii\`m |
ii\_shwa\_riiM sarva\`bhuutaa\_naaM taami\_hopahwaye\_ shriya\`M ||
Gandha dvrm dur dharhm nitya-pushtm karshinm
Ihvargm sarva bhtnm tm ih pahvaye hriyam| (9)
|

|| ||

mana\`saH\_ kaama\_maakuu\`tiM vaa\_chaH sa\_tyama\`shiimahi.\ |


pa\_shuunaaM ruupa\`manna\_sya mayi\_ shriiH shra\`yataaM\_yashaH\` ||
Manasah kmam ktm vcah satyam ashmahi
Pahngm rpam annasya mayi rh shrayatm yahah|| (10)
|

||

||

karda\`me\_na pra\`jaabhuu\_taa ma\_yi sambhava\_ karda\`ma |


shriyaM\` vaa\_saya\` me ku\_le maa\_taraM\` padma\_maali\`niim ||
Kardamen praja-bht mayi sambhava kardama
riyam vsaya me kule mtaram padma-mlinm| (11)
||

|
||

aapaH\_ sR^ija\`ntu\_ snigdhaa\`ni chiklii\`ta\_ vasa\` me gR^i\_he |

ni cha\` de\_viiM maa\_taraM\_ shriyaM\` vaa\_saya\` me ku\_le ||


pah srijantu snigdhni chiklta vasa me grihe
Nicha devm mtaram hriyam vsaya me kule|| (12)
|| ||

aa\_rdraaM puShkari\`NiiM pu\_ShTiM pi\_~Ngalaa\`M padma\_maali\`niim |


cha\_ndraaM hi\_raNma\`yiiM la\_kShmiiM jaata\`vedo ma\_ aa va\`ha ||
Ardm pushkarinm pushtim pingalm padma mlinm
Chandrm hiran-maym lakshmm jtaved ma vaha| (13)
||

|
||

aa\_rdraaM yaHkari\`NiiM ya\_ShTiM suvarNaa\`M hema\_maali\`niim |


suuryaaM hi\_raNma\`yiiM la\_kShmiiM jaata\`vedo ma\_ aa va\`ha ||
rdhm yah karinm yashtim suvarnm hema-mlinm
Srym hiran-maym lakshmm jtaved ma vaha|| (14)
|

||

||

taaM ma\_ aa va\`ha jaatavedo la\_kShmiiM a\`napagaa\_minii\`m |


yasyaaM\_ hira\`NyaM\_ prabhuu\`taM\_ gaavo\` daa\_syoshwaan\` vi\_ndeyaM\_ puru
\`Shaanaham ||
Tm ma vaha jteved lakshmm anapa gminm yasym
Hiranyam prabhtam gv dsy avn vindeyam purushan aham|| (15)
m mah-devyai cha vidmahe, vishnu-patnaiya cha dhmahi
Tanno Lakshmh prachdayt || (16)
m Shntih, Shntih, Shntih ||
By assuming the position of Shambhavi Mudra a Yogi should see the self. When th
e Brahma is seen in the form of a dot he should fix his mind on it and nowhere e
lse. A Yogi who knows the science of Shambhavi he himself becomes Brahma and
none else. I, Lord Maheshwara (Shiva), am telling this again and again that this
is truth.
- Gherand Samhita(A text on Hatha Yoga).
Procedure To Practice It :Wear loose fitting clothes which does not constrict you in any way. Sit on a smo
oth surface , in a comfortable meditation pose. This is to eliminate sense of to
uch/feeling.
Put your thumbs in your ears and palm your eyes with your middle and fourth fing
er.
Now do Om Chant with an audible mmmmmm.
You will feel intense vibrations inside your ear.
Now select a silent, not so bright, cool place space, where there are no strong
smells. This is to prevent any input of sense of hearing/sense/ smell. If you ca
n even feel the clock ticking-put ear plugs only if you are a beginner.
Keep the head, shoulder and spine upright and straight. And place the hands on t
he knees in (Jyana Mudra). Upright is to keep the spirit level in the inner ear
at equilibrium so that your brain lobes get balanced and synchronized.

Shut your eyes. No need to be cockeyed .


Simply be mindful of in-and-out diaphrgmic breathing where you stomach rises and
falls. You may feel that your breathing is too short, too long, too gentle or t
oo heavy. Do not try to control it.
When you become distracted, gently refocus your attention on your breathing. R
estrict your attention to what is occurring in the immediate present moment.
When you feel you have blocked out all ahara via your senses of smell, sight, he
aring and feeling, take a deep breath where you fill your lungs only 90 % and ho
ld it. Put your tongue on your upper palate and tickle it for just 2 seconds and
stop.
Now start exhaling very slowly while keeping the tip of your tongue stationary o
n the roof of your mouth.
Don t think about the past or future don t think about anything at all. Let go of
worries, concerns , and memories. Empty your mind of everything.
Do this 3 more times. This means you inhale again , hold your breath and do the
same thing.
Later on you do not need to hold your breath and you can do this procedure for l
onger time , without ear plugs and your eyes open against a blank far away wall
of your room.
Do this exercise 5 times a day. You must not have a full stomach. You can drink
some water before you do this.
Do Shambhavi Mudra in a grateful frame of mind, to thank the universal laws, whi
ch sustain this planet.
Do Shambhavi mudra to overcome emotional and mental blocks that create negativit
y and spoil your social relationships.
Hope this helps!!
------------Follow below procedure (as per Isha Yoga) if you did earlier or you knew the ter
ms of each steps.
Sit in Ardha Siddhasana = Invocation to the Teacher:
Opening Chant:
Om Sahana Vavatu,
Sahanau bhunaktu,
Sahaveeryam Karvavahi,
Tejasvinam Vadhita Mastu,
Maa Vid Visha Vahaihi, Aum Shanti Shanti Shanti Hi
1. Patanga Asana (butterfly flap) - 2 mins
2. Shishupala Asana (rocking a baby) right leg 2 mins and left leg 2 mins
3. Nadi vippasanna 3 times (10 moves each)
Ardha Siddhasana positions:
4.
5.
6.
7.
8.

Sukha Pranayama (or Sukha Kriya) 6 to 7 mins


Chant A-U-M 21 times
Kapala Bhati Pranayama (or Fluttering of Breath) - 4 to 5 mins
Muladhara Bandha 1 time (2 neck locks, 1 anal and 1 stomach lock)
Ajna Chakra (or 3rd eye meditation) 2 to 3 mins

Closing Chant
Asato Maa Sadhgamaya,
Tamaso Maa Jyotir Gamaya,
Mrityor Maa Amritam Gamaya,

Aum Shanti Shanti Shanti Hi

You might also like