You are on page 1of 2

Page 1 of 2

maMtra puShpam

यॊ॑உपां पु पं॒ वॆद॑ पु प॑वान ् ॒ जावा॓न ् पश॒ ुमान ् भ॑वत । च॒ ◌ंमा॒ वा अ॒ पां पु पम ्॓ । पु प॑वान ् ॒ जावा॓न ्
पश॒ ुमान ् भ॑वत । य ऎ॒ वं वॆद॑ । यॊஉपामा॒यत॑न॒ ं वॆद॑ । आ॒यतन॑वान ् भवत ।

अ॒ ि नवा! अ॒ पामा॒यत॑नम ् । आ॒यत॑नवान ् भवत । यॊ॓ नॆरा॒यत॑न॒ ं वॆद॑ । आ॒यत॑नवान ् भवत । आपॊ॒वा
अ॒ नॆरा॒यत॑नम ् । आ॒यत॑नवान ् भवत । य ऎ॒ वं वॆद॑ । यॊ॑உपामा॒यत॑न॒ ं वॆद॑ । आ॒यत॑नवान ् भवत ।

वा॒युवा! अ॒ पामा॒यत॑नम ् । आ॒यत॑नवान ् भवत । यॊ वा॒यॊरा॒यत॑न॒ ं वॆद॑ । आ॒यत॑नवान् भवत । आपॊ॒ वै


वा॒यॊरा॒यत॑नम ् । आ॒यत॑नवान ् भवत । य ऎ॒ वं वॆद॑ । यॊ॑உपामा॒यत॑न॒ ं वॆद॑ । आ॒यत॑नवान ् भवत ।

अ॒ सौ वै तप॑&नपा॒मायत॑नम ् आ॒यत॑नवान ् भवत । यॊ॑உमु य॒ तप॑त आ॒यत॑नं वॆद॑ । आ॒यत॑नवान ् भवत ।


आपॊ॑ वा अ॒ मु य॒ तप॑त आ॒यत॑नम ् ।आ॒यत॑नवान ् भवत । य ऎवं वॆद॑ । यॊ॑உपामा॒यत॑न॒ ं वॆद॑ । आ॒यत॑नवान ्
भवत ।

च॒ ◌ंमा॒ वा अ॒ पामा॒यत॑नम ् । आ॒यत॑नवान ् भवत । यः च॒ ◌ंम॑स आ॒यत॑नं वॆद॑ । आ॒यत॑नवान ् भवत ।


आपॊ॒ वै च॒ ◌ंम॑स आ॒यत॑न॒म ् । आ॒यत॑नवान ् भवत । य ऎवं वॆद॑ । यॊ॑உपामा॒यत॑न॒ ं वॆद॑ । आ॒यत॑नवान ्
भवत ।

न()॑)ा*ण॒ वा अ॒ पामा॒यत॑न॒म ् । आ॒यत॑नवान ् भवत । यॊ न()॑)ाणामा॒यत॑न॒ ं वॆद॑ । आ॒यत॑नवान ् भवत ।


आपॊ॒ वै न,॑)ाणामा॒यत॑न॒म ् । आ॒यत॑नवान ् भवत । य ऎ॒ वं वॆद॑ । यॊ॑உपामा॒यत॑न॒ ं वॆद॑ । आ॒यत॑नवान ्
भवत ।

प॒ ज!&यॊ॒ वा अ॒ पामा॒यत॑नम ् । आ॒यत॑नवान ् भवत । यः प॒ ज!&य॑-या॒यत॑न॒ ं वॆद॑ । आ॒यत॑नवान ् भवत । आपॊ॒


वै पज!&य-या॒यत॑न॒म ् । आ॒यत॑नवान ् भवत । य ऎ॒ वं वॆद॑ । यॊ॑உपामा॒यत॑न॒ ं वॆद॑ । आ॒यत॑नवान ् भवत ।

स॒ ◌ंव॒.स॒ रॊ वा अ॒ पामा॒यत॑न॒म ् । आ॒यत॑नवान ् भवत । यः सं॑व.स॒ र-या॒यत॑न॒ ं वॆद॑ । आ॒यत॑नवान ् भवत ।


आपॊ॒ वै सं॑व.स॒ र-या॒यत॑न॒ ं वॆद॑ । आ॒यत॑नवान ् भवत । य ऎवं वॆद॑ । यॊ॓உ/सु नावं॒ त॑ि ठतां॒ वॆद॑ ।
.यॆ॒व त॑ ठत ।

ॐ रा॒जा॒2ध॒ रा॒जाय॑ स॒ 4य सा5हनॆ ॓ । नमॊ॑ व॒ यं वै7व॒


॓ णाय॑ कुम!हॆ । स मॆ॒ कामा॒न ् काम॒ कामा॑य॒ म4यम ्॓ ।
॓ णॊ द॑ दातु । कु॒बॆ॒राय॑ वै7व॒ णाय॑ । म॒ हा॒राजाय॒ नमः॑ ।
का॒मॆ॒9व॒ रॊ वै7व॒

ऒं◌॓ त<=4म । ऒ◌॓ं त<वायुः । ऒ ं◌॓ तदा.मा ।


ऒं◌॓ त<स.यम ् । ऒ◌ं ॓ त.सव!म ्॓ । ऒ ं◌॓ तत ्-परु ॊन!मः ॥

Vaidika Vignanam (http://www.vignanam.org)


Page 2 of 2

अंत9चरत भतू ॆषु गुहायां Bव9वमू त!षु


.वं यC-.वं वषDकार-.व-Eमं-.वग ्ं
F-.वं Bव ण-ु .वं =4म.वं॑ जापतः ।
.वं तदाप आपॊ Gयॊतीरसॊஉमत ृ ं =4म भूभ!व
ु -सुवरॊम ् ।

ईशान-सव! Bव<यानामी9वर -सव!भूतानां


=4मा2धपतर्-=4मणॊஉ2धपतर्-=4मा Eशवॊ मॆ अ-तु सदा Eशवॊम ् ।

त<Bव नॊः परमं पदग ्ं सदा प9यंत


सूरयः 5दवीवच,ु राततं त<Bव ासॊ
Bवप-यवॊ जागहृ ान ् स.सEमंधतॆ
त<Bव नॊय!-.परमं पदम ् ।

ु ॑ कृ ण॒ Bपंगल
ऋतग ्ं स॒ .यं प॑रं =॒ 4म॒ प॒ Fषं ॑ म् ।
ऊ॒ Nव!र॑ॆ तं Bव॑Oपा॑,ं॒ Bव॒ 9वO॑पाय॒ वै नमॊ॒ नमः॑ ॥

ॐ ना॒रा॒य॒णाय॑ Bव॒ Pहॆ॑ वासुदॆ॒वाय॑ धीम5ह ।


त&नॊ॑ Bव णुः चॊ॒दया॓त ् ॥

ॐ शांतः॒ शांतः॒ शांतः॑ ।

Web Url: http://www.vignanam.org/veda/mantra-pushpam-hindi.html

Vaidika Vignanam (http://www.vignanam.org)

You might also like