You are on page 1of 2

आयर तारानमसकारैकिवशितसतोतम्

ॐ नमो भगवतयै आयरशी-एकिवशिततारायै

नमसतार तुर वीर कणदुितिनभकणे।


तैलोकयनाथवकताबजिवकसतकमलोदव॥ १॥
नमः शतशरचचनदसंपूणेव वरानन।
तारासहसिकरणैः पहसितकरणोजजवल॥ २॥
नमः कनकनीलाबज-पािणपदिवभूिषत।
दानवीयरतपःशा(का)िनतितितकाधयानगोचर॥ ३॥
नमसतथागतोषणीषिवजयाननतचािरिण।
शषपारिमतापापतिजनपुतिनषेिवत॥ ४॥
नमसतुतारहंकारपूिरताशािदगनतर।
सपतलोककमाका[नत] अशषकरणा(णे)कणे॥ ५॥
नमः शकानलबहमरिदशेशरािचत।
भूतवतालगनधवरगणयकपुरसकृत॥ ६॥
नमः सिदित फट्कार परजत(यनत)पमिदिन।
पतयालीढपदनयास िशखी(िख)जवालाकुलोजजवल॥ ७॥
नमसतुर महाघोर मालवीरिवनािशिन।
भृकुटीकृतवकताबजसवरशतुिनसुनदनी(षूिदिन)॥ ८॥
नमः सीरतनमुदाङकहदयाङगुिलभूिषत।
भूिषताशषिदकचकिनकरसवकराकुल॥ ९॥
नमः पमुिदताशषमुकताकीरपसािरिण।
हसतपहसतुतार मारलोलवशङकिर॥ १०॥
नमः समनतभूपालपत(ट)लाकषरण(णे)कणे।
चरभृकुिटहंकारसवापदिवमोचनी(िचिन)॥ ११॥
नमः शीखणडखणडेनद[सु]मुकताभरण(णो)जजवल।
अिमताभिजताभारभासुर िकरणोद्रव(दुर)॥ १२॥
नमः कलपानतहतभुगजवालामालानतर(र)िसथत।
आलीढमुिद(िद)ताबदिरपुचकिवनािशनी(िन)॥ १३॥
नमः करतरा(ला)घाट(त)चरणाहतभूतल।
भृकुटीकृतहँकारसपतपातालभिदनी(िन)॥ १४॥
नमः िशव शुभ शानत शानतिनवाणगोचर।
सवाहापणवसंयुकत महापातकनाशनी(िशिन)॥ १५॥
नमः पमुिदताबदिरगातपभिदिन।
दशाकरपदनयास िवदाहंकारदीिपत॥ १६॥
नम[सतार] तुर पादघातहंकारवीिजत।
मरमणडलकैलाशभुवनतयचािरणी(िण)॥ १७॥
नमः सुर स(श)राकारहिरणाङककर(र)िसथत।
हिरिदरकतफट्कार(र) अशषिवषनािशणी(िन)॥ १८॥

नमः सुरासुरगणयकिकननरसिवत।
अबुदमुिदताभोगकरी(िर) दःसवपननािशनी(िन)॥ १९॥
नमशनदाकरसमपूणरनयनदुितभासवर।
तारािदरकततुतार िवषमजवल(र)नािशिन॥ २०॥
नमः सीततविवनयास िशवशिकतसमिनवत।
गहवतार(ल)यकोषमनािशिन पवर तुर॥ २१॥
मनतमूलिमदं सतोतं नमसकारैकिवशितः(ित)।
यः पठेतपातः (पठेत् पयतः) धीमान् दवयाभिकतसमिनवत(तः)॥२२॥
सायं वा पातरतथाय समरत् सवाभयपदम्।
सवरपापपशमनं सवरदगरितनाशनम्॥ २३॥
अिभिषकतो भवत् तूणर सपतिभिजनकोिटिभः।
मासमातेण चैवासौ सुखं बौदपदं वजत्॥ २४॥
िवषं तसय महाघोरं सथावरं चाथ जङगमम्।
समरणानन पदं याित खािदतं िप(पी)तमव वा॥ २५॥
गहजो(जा)लिवषाताना परसीिवषनाशनम्।
अनयषा चैव सतवाना िदसपतमिभविततम्॥ २६॥
पुतकामो लभत् पुतं घनकामो लभदनम्।
सवरकामानवापनोित न िवघनैः पितहनयत॥ २७॥
इित शीसमयकसंबुदवैलो(रो)चनभािषतं भगवतयायरतारादवया
नमसकारैकिवशितनामाषोतरशतकं बुदभािषतं पिरसमापतम्।

You might also like